खुण्डितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खुण्डितव्यः
खुण्डितव्यौ
खुण्डितव्याः
सम्बोधन
खुण्डितव्य
खुण्डितव्यौ
खुण्डितव्याः
द्वितीया
खुण्डितव्यम्
खुण्डितव्यौ
खुण्डितव्यान्
तृतीया
खुण्डितव्येन
खुण्डितव्याभ्याम्
खुण्डितव्यैः
चतुर्थी
खुण्डितव्याय
खुण्डितव्याभ्याम्
खुण्डितव्येभ्यः
पञ्चमी
खुण्डितव्यात् / खुण्डितव्याद्
खुण्डितव्याभ्याम्
खुण्डितव्येभ्यः
षष्ठी
खुण्डितव्यस्य
खुण्डितव्ययोः
खुण्डितव्यानाम्
सप्तमी
खुण्डितव्ये
खुण्डितव्ययोः
खुण्डितव्येषु
 
एक
द्वि
बहु
प्रथमा
खुण्डितव्यः
खुण्डितव्यौ
खुण्डितव्याः
सम्बोधन
खुण्डितव्य
खुण्डितव्यौ
खुण्डितव्याः
द्वितीया
खुण्डितव्यम्
खुण्डितव्यौ
खुण्डितव्यान्
तृतीया
खुण्डितव्येन
खुण्डितव्याभ्याम्
खुण्डितव्यैः
चतुर्थी
खुण्डितव्याय
खुण्डितव्याभ्याम्
खुण्डितव्येभ्यः
पञ्चमी
खुण्डितव्यात् / खुण्डितव्याद्
खुण्डितव्याभ्याम्
खुण्डितव्येभ्यः
षष्ठी
खुण्डितव्यस्य
खुण्डितव्ययोः
खुण्डितव्यानाम्
सप्तमी
खुण्डितव्ये
खुण्डितव्ययोः
खुण्डितव्येषु


अन्याः