खुण्डमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खुण्डमानः
खुण्डमानौ
खुण्डमानाः
सम्बोधन
खुण्डमान
खुण्डमानौ
खुण्डमानाः
द्वितीया
खुण्डमानम्
खुण्डमानौ
खुण्डमानान्
तृतीया
खुण्डमानेन
खुण्डमानाभ्याम्
खुण्डमानैः
चतुर्थी
खुण्डमानाय
खुण्डमानाभ्याम्
खुण्डमानेभ्यः
पञ्चमी
खुण्डमानात् / खुण्डमानाद्
खुण्डमानाभ्याम्
खुण्डमानेभ्यः
षष्ठी
खुण्डमानस्य
खुण्डमानयोः
खुण्डमानानाम्
सप्तमी
खुण्डमाने
खुण्डमानयोः
खुण्डमानेषु
 
एक
द्वि
बहु
प्रथमा
खुण्डमानः
खुण्डमानौ
खुण्डमानाः
सम्बोधन
खुण्डमान
खुण्डमानौ
खुण्डमानाः
द्वितीया
खुण्डमानम्
खुण्डमानौ
खुण्डमानान्
तृतीया
खुण्डमानेन
खुण्डमानाभ्याम्
खुण्डमानैः
चतुर्थी
खुण्डमानाय
खुण्डमानाभ्याम्
खुण्डमानेभ्यः
पञ्चमी
खुण्डमानात् / खुण्डमानाद्
खुण्डमानाभ्याम्
खुण्डमानेभ्यः
षष्ठी
खुण्डमानस्य
खुण्डमानयोः
खुण्डमानानाम्
सप्तमी
खुण्डमाने
खुण्डमानयोः
खुण्डमानेषु


अन्याः