खुण्डत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खुण्डन्
खुण्डन्तौ
खुण्डन्तः
सम्बोधन
खुण्डन्
खुण्डन्तौ
खुण्डन्तः
द्वितीया
खुण्डन्तम्
खुण्डन्तौ
खुण्डतः
तृतीया
खुण्डता
खुण्डद्भ्याम्
खुण्डद्भिः
चतुर्थी
खुण्डते
खुण्डद्भ्याम्
खुण्डद्भ्यः
पञ्चमी
खुण्डतः
खुण्डद्भ्याम्
खुण्डद्भ्यः
षष्ठी
खुण्डतः
खुण्डतोः
खुण्डताम्
सप्तमी
खुण्डति
खुण्डतोः
खुण्डत्सु
 
एक
द्वि
बहु
प्रथमा
खुण्डन्
खुण्डन्तौ
खुण्डन्तः
सम्बोधन
खुण्डन्
खुण्डन्तौ
खुण्डन्तः
द्वितीया
खुण्डन्तम्
खुण्डन्तौ
खुण्डतः
तृतीया
खुण्डता
खुण्डद्भ्याम्
खुण्डद्भिः
चतुर्थी
खुण्डते
खुण्डद्भ्याम्
खुण्डद्भ्यः
पञ्चमी
खुण्डतः
खुण्डद्भ्याम्
खुण्डद्भ्यः
षष्ठी
खुण्डतः
खुण्डतोः
खुण्डताम्
सप्तमी
खुण्डति
खुण्डतोः
खुण्डत्सु


अन्याः