खुण्डक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खुण्डकः
खुण्डकौ
खुण्डकाः
सम्बोधन
खुण्डक
खुण्डकौ
खुण्डकाः
द्वितीया
खुण्डकम्
खुण्डकौ
खुण्डकान्
तृतीया
खुण्डकेन
खुण्डकाभ्याम्
खुण्डकैः
चतुर्थी
खुण्डकाय
खुण्डकाभ्याम्
खुण्डकेभ्यः
पञ्चमी
खुण्डकात् / खुण्डकाद्
खुण्डकाभ्याम्
खुण्डकेभ्यः
षष्ठी
खुण्डकस्य
खुण्डकयोः
खुण्डकानाम्
सप्तमी
खुण्डके
खुण्डकयोः
खुण्डकेषु
 
एक
द्वि
बहु
प्रथमा
खुण्डकः
खुण्डकौ
खुण्डकाः
सम्बोधन
खुण्डक
खुण्डकौ
खुण्डकाः
द्वितीया
खुण्डकम्
खुण्डकौ
खुण्डकान्
तृतीया
खुण्डकेन
खुण्डकाभ्याम्
खुण्डकैः
चतुर्थी
खुण्डकाय
खुण्डकाभ्याम्
खुण्डकेभ्यः
पञ्चमी
खुण्डकात् / खुण्डकाद्
खुण्डकाभ्याम्
खुण्डकेभ्यः
षष्ठी
खुण्डकस्य
खुण्डकयोः
खुण्डकानाम्
सप्तमी
खुण्डके
खुण्डकयोः
खुण्डकेषु


अन्याः