खुडत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खुडन्
खुडन्तौ
खुडन्तः
सम्बोधन
खुडन्
खुडन्तौ
खुडन्तः
द्वितीया
खुडन्तम्
खुडन्तौ
खुडतः
तृतीया
खुडता
खुडद्भ्याम्
खुडद्भिः
चतुर्थी
खुडते
खुडद्भ्याम्
खुडद्भ्यः
पञ्चमी
खुडतः
खुडद्भ्याम्
खुडद्भ्यः
षष्ठी
खुडतः
खुडतोः
खुडताम्
सप्तमी
खुडति
खुडतोः
खुडत्सु
 
एक
द्वि
बहु
प्रथमा
खुडन्
खुडन्तौ
खुडन्तः
सम्बोधन
खुडन्
खुडन्तौ
खुडन्तः
द्वितीया
खुडन्तम्
खुडन्तौ
खुडतः
तृतीया
खुडता
खुडद्भ्याम्
खुडद्भिः
चतुर्थी
खुडते
खुडद्भ्याम्
खुडद्भ्यः
पञ्चमी
खुडतः
खुडद्भ्याम्
खुडद्भ्यः
षष्ठी
खुडतः
खुडतोः
खुडताम्
सप्तमी
खुडति
खुडतोः
खुडत्सु


अन्याः