खुक्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खुक्तः
खुक्तौ
खुक्ताः
सम्बोधन
खुक्त
खुक्तौ
खुक्ताः
द्वितीया
खुक्तम्
खुक्तौ
खुक्तान्
तृतीया
खुक्तेन
खुक्ताभ्याम्
खुक्तैः
चतुर्थी
खुक्ताय
खुक्ताभ्याम्
खुक्तेभ्यः
पञ्चमी
खुक्तात् / खुक्ताद्
खुक्ताभ्याम्
खुक्तेभ्यः
षष्ठी
खुक्तस्य
खुक्तयोः
खुक्तानाम्
सप्तमी
खुक्ते
खुक्तयोः
खुक्तेषु
 
एक
द्वि
बहु
प्रथमा
खुक्तः
खुक्तौ
खुक्ताः
सम्बोधन
खुक्त
खुक्तौ
खुक्ताः
द्वितीया
खुक्तम्
खुक्तौ
खुक्तान्
तृतीया
खुक्तेन
खुक्ताभ्याम्
खुक्तैः
चतुर्थी
खुक्ताय
खुक्ताभ्याम्
खुक्तेभ्यः
पञ्चमी
खुक्तात् / खुक्ताद्
खुक्ताभ्याम्
खुक्तेभ्यः
षष्ठी
खुक्तस्य
खुक्तयोः
खुक्तानाम्
सप्तमी
खुक्ते
खुक्तयोः
खुक्तेषु


अन्याः