खायत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खायन्
खायन्तौ
खायन्तः
सम्बोधन
खायन्
खायन्तौ
खायन्तः
द्वितीया
खायन्तम्
खायन्तौ
खायतः
तृतीया
खायता
खायद्भ्याम्
खायद्भिः
चतुर्थी
खायते
खायद्भ्याम्
खायद्भ्यः
पञ्चमी
खायतः
खायद्भ्याम्
खायद्भ्यः
षष्ठी
खायतः
खायतोः
खायताम्
सप्तमी
खायति
खायतोः
खायत्सु
 
एक
द्वि
बहु
प्रथमा
खायन्
खायन्तौ
खायन्तः
सम्बोधन
खायन्
खायन्तौ
खायन्तः
द्वितीया
खायन्तम्
खायन्तौ
खायतः
तृतीया
खायता
खायद्भ्याम्
खायद्भिः
चतुर्थी
खायते
खायद्भ्याम्
खायद्भ्यः
पञ्चमी
खायतः
खायद्भ्याम्
खायद्भ्यः
षष्ठी
खायतः
खायतोः
खायताम्
सप्तमी
खायति
खायतोः
खायत्सु


अन्याः