खाद्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खाद्यम्
खाद्ये
खाद्यानि
सम्बोधन
खाद्य
खाद्ये
खाद्यानि
द्वितीया
खाद्यम्
खाद्ये
खाद्यानि
तृतीया
खाद्येन
खाद्याभ्याम्
खाद्यैः
चतुर्थी
खाद्याय
खाद्याभ्याम्
खाद्येभ्यः
पञ्चमी
खाद्यात् / खाद्याद्
खाद्याभ्याम्
खाद्येभ्यः
षष्ठी
खाद्यस्य
खाद्ययोः
खाद्यानाम्
सप्तमी
खाद्ये
खाद्ययोः
खाद्येषु
 
एक
द्वि
बहु
प्रथमा
खाद्यम्
खाद्ये
खाद्यानि
सम्बोधन
खाद्य
खाद्ये
खाद्यानि
द्वितीया
खाद्यम्
खाद्ये
खाद्यानि
तृतीया
खाद्येन
खाद्याभ्याम्
खाद्यैः
चतुर्थी
खाद्याय
खाद्याभ्याम्
खाद्येभ्यः
पञ्चमी
खाद्यात् / खाद्याद्
खाद्याभ्याम्
खाद्येभ्यः
षष्ठी
खाद्यस्य
खाद्ययोः
खाद्यानाम्
सप्तमी
खाद्ये
खाद्ययोः
खाद्येषु


अन्याः