खादितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खादितव्यम्
खादितव्ये
खादितव्यानि
सम्बोधन
खादितव्य
खादितव्ये
खादितव्यानि
द्वितीया
खादितव्यम्
खादितव्ये
खादितव्यानि
तृतीया
खादितव्येन
खादितव्याभ्याम्
खादितव्यैः
चतुर्थी
खादितव्याय
खादितव्याभ्याम्
खादितव्येभ्यः
पञ्चमी
खादितव्यात् / खादितव्याद्
खादितव्याभ्याम्
खादितव्येभ्यः
षष्ठी
खादितव्यस्य
खादितव्ययोः
खादितव्यानाम्
सप्तमी
खादितव्ये
खादितव्ययोः
खादितव्येषु
 
एक
द्वि
बहु
प्रथमा
खादितव्यम्
खादितव्ये
खादितव्यानि
सम्बोधन
खादितव्य
खादितव्ये
खादितव्यानि
द्वितीया
खादितव्यम्
खादितव्ये
खादितव्यानि
तृतीया
खादितव्येन
खादितव्याभ्याम्
खादितव्यैः
चतुर्थी
खादितव्याय
खादितव्याभ्याम्
खादितव्येभ्यः
पञ्चमी
खादितव्यात् / खादितव्याद्
खादितव्याभ्याम्
खादितव्येभ्यः
षष्ठी
खादितव्यस्य
खादितव्ययोः
खादितव्यानाम्
सप्तमी
खादितव्ये
खादितव्ययोः
खादितव्येषु


अन्याः