खादितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खादितव्या
खादितव्ये
खादितव्याः
सम्बोधन
खादितव्ये
खादितव्ये
खादितव्याः
द्वितीया
खादितव्याम्
खादितव्ये
खादितव्याः
तृतीया
खादितव्यया
खादितव्याभ्याम्
खादितव्याभिः
चतुर्थी
खादितव्यायै
खादितव्याभ्याम्
खादितव्याभ्यः
पञ्चमी
खादितव्यायाः
खादितव्याभ्याम्
खादितव्याभ्यः
षष्ठी
खादितव्यायाः
खादितव्ययोः
खादितव्यानाम्
सप्तमी
खादितव्यायाम्
खादितव्ययोः
खादितव्यासु
 
एक
द्वि
बहु
प्रथमा
खादितव्या
खादितव्ये
खादितव्याः
सम्बोधन
खादितव्ये
खादितव्ये
खादितव्याः
द्वितीया
खादितव्याम्
खादितव्ये
खादितव्याः
तृतीया
खादितव्यया
खादितव्याभ्याम्
खादितव्याभिः
चतुर्थी
खादितव्यायै
खादितव्याभ्याम्
खादितव्याभ्यः
पञ्चमी
खादितव्यायाः
खादितव्याभ्याम्
खादितव्याभ्यः
षष्ठी
खादितव्यायाः
खादितव्ययोः
खादितव्यानाम्
सप्तमी
खादितव्यायाम्
खादितव्ययोः
खादितव्यासु


अन्याः