खादितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खादितवत् / खादितवद्
खादितवती
खादितवन्ति
सम्बोधन
खादितवत् / खादितवद्
खादितवती
खादितवन्ति
द्वितीया
खादितवत् / खादितवद्
खादितवती
खादितवन्ति
तृतीया
खादितवता
खादितवद्भ्याम्
खादितवद्भिः
चतुर्थी
खादितवते
खादितवद्भ्याम्
खादितवद्भ्यः
पञ्चमी
खादितवतः
खादितवद्भ्याम्
खादितवद्भ्यः
षष्ठी
खादितवतः
खादितवतोः
खादितवताम्
सप्तमी
खादितवति
खादितवतोः
खादितवत्सु
 
एक
द्वि
बहु
प्रथमा
खादितवत् / खादितवद्
खादितवती
खादितवन्ति
सम्बोधन
खादितवत् / खादितवद्
खादितवती
खादितवन्ति
द्वितीया
खादितवत् / खादितवद्
खादितवती
खादितवन्ति
तृतीया
खादितवता
खादितवद्भ्याम्
खादितवद्भिः
चतुर्थी
खादितवते
खादितवद्भ्याम्
खादितवद्भ्यः
पञ्चमी
खादितवतः
खादितवद्भ्याम्
खादितवद्भ्यः
षष्ठी
खादितवतः
खादितवतोः
खादितवताम्
सप्तमी
खादितवति
खादितवतोः
खादितवत्सु


अन्याः