खादत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खादत् / खादद्
खादन्ती
खादन्ति
सम्बोधन
खादत् / खादद्
खादन्ती
खादन्ति
द्वितीया
खादत् / खादद्
खादन्ती
खादन्ति
तृतीया
खादता
खादद्भ्याम्
खादद्भिः
चतुर्थी
खादते
खादद्भ्याम्
खादद्भ्यः
पञ्चमी
खादतः
खादद्भ्याम्
खादद्भ्यः
षष्ठी
खादतः
खादतोः
खादताम्
सप्तमी
खादति
खादतोः
खादत्सु
 
एक
द्वि
बहु
प्रथमा
खादत् / खादद्
खादन्ती
खादन्ति
सम्बोधन
खादत् / खादद्
खादन्ती
खादन्ति
द्वितीया
खादत् / खादद्
खादन्ती
खादन्ति
तृतीया
खादता
खादद्भ्याम्
खादद्भिः
चतुर्थी
खादते
खादद्भ्याम्
खादद्भ्यः
पञ्चमी
खादतः
खादद्भ्याम्
खादद्भ्यः
षष्ठी
खादतः
खादतोः
खादताम्
सप्तमी
खादति
खादतोः
खादत्सु


अन्याः