खादत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खादन्
खादन्तौ
खादन्तः
सम्बोधन
खादन्
खादन्तौ
खादन्तः
द्वितीया
खादन्तम्
खादन्तौ
खादतः
तृतीया
खादता
खादद्भ्याम्
खादद्भिः
चतुर्थी
खादते
खादद्भ्याम्
खादद्भ्यः
पञ्चमी
खादतः
खादद्भ्याम्
खादद्भ्यः
षष्ठी
खादतः
खादतोः
खादताम्
सप्तमी
खादति
खादतोः
खादत्सु
 
एक
द्वि
बहु
प्रथमा
खादन्
खादन्तौ
खादन्तः
सम्बोधन
खादन्
खादन्तौ
खादन्तः
द्वितीया
खादन्तम्
खादन्तौ
खादतः
तृतीया
खादता
खादद्भ्याम्
खादद्भिः
चतुर्थी
खादते
खादद्भ्याम्
खादद्भ्यः
पञ्चमी
खादतः
खादद्भ्याम्
खादद्भ्यः
षष्ठी
खादतः
खादतोः
खादताम्
सप्तमी
खादति
खादतोः
खादत्सु


अन्याः