खाडयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खाडयितव्यः
खाडयितव्यौ
खाडयितव्याः
सम्बोधन
खाडयितव्य
खाडयितव्यौ
खाडयितव्याः
द्वितीया
खाडयितव्यम्
खाडयितव्यौ
खाडयितव्यान्
तृतीया
खाडयितव्येन
खाडयितव्याभ्याम्
खाडयितव्यैः
चतुर्थी
खाडयितव्याय
खाडयितव्याभ्याम्
खाडयितव्येभ्यः
पञ्चमी
खाडयितव्यात् / खाडयितव्याद्
खाडयितव्याभ्याम्
खाडयितव्येभ्यः
षष्ठी
खाडयितव्यस्य
खाडयितव्ययोः
खाडयितव्यानाम्
सप्तमी
खाडयितव्ये
खाडयितव्ययोः
खाडयितव्येषु
 
एक
द्वि
बहु
प्रथमा
खाडयितव्यः
खाडयितव्यौ
खाडयितव्याः
सम्बोधन
खाडयितव्य
खाडयितव्यौ
खाडयितव्याः
द्वितीया
खाडयितव्यम्
खाडयितव्यौ
खाडयितव्यान्
तृतीया
खाडयितव्येन
खाडयितव्याभ्याम्
खाडयितव्यैः
चतुर्थी
खाडयितव्याय
खाडयितव्याभ्याम्
खाडयितव्येभ्यः
पञ्चमी
खाडयितव्यात् / खाडयितव्याद्
खाडयितव्याभ्याम्
खाडयितव्येभ्यः
षष्ठी
खाडयितव्यस्य
खाडयितव्ययोः
खाडयितव्यानाम्
सप्तमी
खाडयितव्ये
खाडयितव्ययोः
खाडयितव्येषु


अन्याः