खाञ्जन शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खाञ्जनः
खाञ्जनौ
खाञ्जनाः
सम्बोधन
खाञ्जन
खाञ्जनौ
खाञ्जनाः
द्वितीया
खाञ्जनम्
खाञ्जनौ
खाञ्जनान्
तृतीया
खाञ्जनेन
खाञ्जनाभ्याम्
खाञ्जनैः
चतुर्थी
खाञ्जनाय
खाञ्जनाभ्याम्
खाञ्जनेभ्यः
पञ्चमी
खाञ्जनात् / खाञ्जनाद्
खाञ्जनाभ्याम्
खाञ्जनेभ्यः
षष्ठी
खाञ्जनस्य
खाञ्जनयोः
खाञ्जनानाम्
सप्तमी
खाञ्जने
खाञ्जनयोः
खाञ्जनेषु
 
एक
द्वि
बहु
प्रथमा
खाञ्जनः
खाञ्जनौ
खाञ्जनाः
सम्बोधन
खाञ्जन
खाञ्जनौ
खाञ्जनाः
द्वितीया
खाञ्जनम्
खाञ्जनौ
खाञ्जनान्
तृतीया
खाञ्जनेन
खाञ्जनाभ्याम्
खाञ्जनैः
चतुर्थी
खाञ्जनाय
खाञ्जनाभ्याम्
खाञ्जनेभ्यः
पञ्चमी
खाञ्जनात् / खाञ्जनाद्
खाञ्जनाभ्याम्
खाञ्जनेभ्यः
षष्ठी
खाञ्जनस्य
खाञ्जनयोः
खाञ्जनानाम्
सप्तमी
खाञ्जने
खाञ्जनयोः
खाञ्जनेषु