खषितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खषितव्यः
खषितव्यौ
खषितव्याः
सम्बोधन
खषितव्य
खषितव्यौ
खषितव्याः
द्वितीया
खषितव्यम्
खषितव्यौ
खषितव्यान्
तृतीया
खषितव्येन
खषितव्याभ्याम्
खषितव्यैः
चतुर्थी
खषितव्याय
खषितव्याभ्याम्
खषितव्येभ्यः
पञ्चमी
खषितव्यात् / खषितव्याद्
खषितव्याभ्याम्
खषितव्येभ्यः
षष्ठी
खषितव्यस्य
खषितव्ययोः
खषितव्यानाम्
सप्तमी
खषितव्ये
खषितव्ययोः
खषितव्येषु
 
एक
द्वि
बहु
प्रथमा
खषितव्यः
खषितव्यौ
खषितव्याः
सम्बोधन
खषितव्य
खषितव्यौ
खषितव्याः
द्वितीया
खषितव्यम्
खषितव्यौ
खषितव्यान्
तृतीया
खषितव्येन
खषितव्याभ्याम्
खषितव्यैः
चतुर्थी
खषितव्याय
खषितव्याभ्याम्
खषितव्येभ्यः
पञ्चमी
खषितव्यात् / खषितव्याद्
खषितव्याभ्याम्
खषितव्येभ्यः
षष्ठी
खषितव्यस्य
खषितव्ययोः
खषितव्यानाम्
सप्तमी
खषितव्ये
खषितव्ययोः
खषितव्येषु


अन्याः