खषित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खषितः
खषितौ
खषिताः
सम्बोधन
खषित
खषितौ
खषिताः
द्वितीया
खषितम्
खषितौ
खषितान्
तृतीया
खषितेन
खषिताभ्याम्
खषितैः
चतुर्थी
खषिताय
खषिताभ्याम्
खषितेभ्यः
पञ्चमी
खषितात् / खषिताद्
खषिताभ्याम्
खषितेभ्यः
षष्ठी
खषितस्य
खषितयोः
खषितानाम्
सप्तमी
खषिते
खषितयोः
खषितेषु
 
एक
द्वि
बहु
प्रथमा
खषितः
खषितौ
खषिताः
सम्बोधन
खषित
खषितौ
खषिताः
द्वितीया
खषितम्
खषितौ
खषितान्
तृतीया
खषितेन
खषिताभ्याम्
खषितैः
चतुर्थी
खषिताय
खषिताभ्याम्
खषितेभ्यः
पञ्चमी
खषितात् / खषिताद्
खषिताभ्याम्
खषितेभ्यः
षष्ठी
खषितस्य
खषितयोः
खषितानाम्
सप्तमी
खषिते
खषितयोः
खषितेषु


अन्याः