खषणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खषणीयः
खषणीयौ
खषणीयाः
सम्बोधन
खषणीय
खषणीयौ
खषणीयाः
द्वितीया
खषणीयम्
खषणीयौ
खषणीयान्
तृतीया
खषणीयेन
खषणीयाभ्याम्
खषणीयैः
चतुर्थी
खषणीयाय
खषणीयाभ्याम्
खषणीयेभ्यः
पञ्चमी
खषणीयात् / खषणीयाद्
खषणीयाभ्याम्
खषणीयेभ्यः
षष्ठी
खषणीयस्य
खषणीययोः
खषणीयानाम्
सप्तमी
खषणीये
खषणीययोः
खषणीयेषु
 
एक
द्वि
बहु
प्रथमा
खषणीयः
खषणीयौ
खषणीयाः
सम्बोधन
खषणीय
खषणीयौ
खषणीयाः
द्वितीया
खषणीयम्
खषणीयौ
खषणीयान्
तृतीया
खषणीयेन
खषणीयाभ्याम्
खषणीयैः
चतुर्थी
खषणीयाय
खषणीयाभ्याम्
खषणीयेभ्यः
पञ्चमी
खषणीयात् / खषणीयाद्
खषणीयाभ्याम्
खषणीयेभ्यः
षष्ठी
खषणीयस्य
खषणीययोः
खषणीयानाम्
सप्तमी
खषणीये
खषणीययोः
खषणीयेषु


अन्याः