खवमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खवमानः
खवमानौ
खवमानाः
सम्बोधन
खवमान
खवमानौ
खवमानाः
द्वितीया
खवमानम्
खवमानौ
खवमानान्
तृतीया
खवमानेन
खवमानाभ्याम्
खवमानैः
चतुर्थी
खवमानाय
खवमानाभ्याम्
खवमानेभ्यः
पञ्चमी
खवमानात् / खवमानाद्
खवमानाभ्याम्
खवमानेभ्यः
षष्ठी
खवमानस्य
खवमानयोः
खवमानानाम्
सप्तमी
खवमाने
खवमानयोः
खवमानेषु
 
एक
द्वि
बहु
प्रथमा
खवमानः
खवमानौ
खवमानाः
सम्बोधन
खवमान
खवमानौ
खवमानाः
द्वितीया
खवमानम्
खवमानौ
खवमानान्
तृतीया
खवमानेन
खवमानाभ्याम्
खवमानैः
चतुर्थी
खवमानाय
खवमानाभ्याम्
खवमानेभ्यः
पञ्चमी
खवमानात् / खवमानाद्
खवमानाभ्याम्
खवमानेभ्यः
षष्ठी
खवमानस्य
खवमानयोः
खवमानानाम्
सप्तमी
खवमाने
खवमानयोः
खवमानेषु


अन्याः