खलत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खलन्
खलन्तौ
खलन्तः
सम्बोधन
खलन्
खलन्तौ
खलन्तः
द्वितीया
खलन्तम्
खलन्तौ
खलतः
तृतीया
खलता
खलद्भ्याम्
खलद्भिः
चतुर्थी
खलते
खलद्भ्याम्
खलद्भ्यः
पञ्चमी
खलतः
खलद्भ्याम्
खलद्भ्यः
षष्ठी
खलतः
खलतोः
खलताम्
सप्तमी
खलति
खलतोः
खलत्सु
 
एक
द्वि
बहु
प्रथमा
खलन्
खलन्तौ
खलन्तः
सम्बोधन
खलन्
खलन्तौ
खलन्तः
द्वितीया
खलन्तम्
खलन्तौ
खलतः
तृतीया
खलता
खलद्भ्याम्
खलद्भिः
चतुर्थी
खलते
खलद्भ्याम्
खलद्भ्यः
पञ्चमी
खलतः
खलद्भ्याम्
खलद्भ्यः
षष्ठी
खलतः
खलतोः
खलताम्
सप्तमी
खलति
खलतोः
खलत्सु


अन्याः