खर्वत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खर्वन्
खर्वन्तौ
खर्वन्तः
सम्बोधन
खर्वन्
खर्वन्तौ
खर्वन्तः
द्वितीया
खर्वन्तम्
खर्वन्तौ
खर्वतः
तृतीया
खर्वता
खर्वद्भ्याम्
खर्वद्भिः
चतुर्थी
खर्वते
खर्वद्भ्याम्
खर्वद्भ्यः
पञ्चमी
खर्वतः
खर्वद्भ्याम्
खर्वद्भ्यः
षष्ठी
खर्वतः
खर्वतोः
खर्वताम्
सप्तमी
खर्वति
खर्वतोः
खर्वत्सु
 
एक
द्वि
बहु
प्रथमा
खर्वन्
खर्वन्तौ
खर्वन्तः
सम्बोधन
खर्वन्
खर्वन्तौ
खर्वन्तः
द्वितीया
खर्वन्तम्
खर्वन्तौ
खर्वतः
तृतीया
खर्वता
खर्वद्भ्याम्
खर्वद्भिः
चतुर्थी
खर्वते
खर्वद्भ्याम्
खर्वद्भ्यः
पञ्चमी
खर्वतः
खर्वद्भ्याम्
खर्वद्भ्यः
षष्ठी
खर्वतः
खर्वतोः
खर्वताम्
सप्तमी
खर्वति
खर्वतोः
खर्वत्सु


अन्याः