खर्वक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खर्वकः
खर्वकौ
खर्वकाः
सम्बोधन
खर्वक
खर्वकौ
खर्वकाः
द्वितीया
खर्वकम्
खर्वकौ
खर्वकान्
तृतीया
खर्वकेण
खर्वकाभ्याम्
खर्वकैः
चतुर्थी
खर्वकाय
खर्वकाभ्याम्
खर्वकेभ्यः
पञ्चमी
खर्वकात् / खर्वकाद्
खर्वकाभ्याम्
खर्वकेभ्यः
षष्ठी
खर्वकस्य
खर्वकयोः
खर्वकाणाम्
सप्तमी
खर्वके
खर्वकयोः
खर्वकेषु
 
एक
द्वि
बहु
प्रथमा
खर्वकः
खर्वकौ
खर्वकाः
सम्बोधन
खर्वक
खर्वकौ
खर्वकाः
द्वितीया
खर्वकम्
खर्वकौ
खर्वकान्
तृतीया
खर्वकेण
खर्वकाभ्याम्
खर्वकैः
चतुर्थी
खर्वकाय
खर्वकाभ्याम्
खर्वकेभ्यः
पञ्चमी
खर्वकात् / खर्वकाद्
खर्वकाभ्याम्
खर्वकेभ्यः
षष्ठी
खर्वकस्य
खर्वकयोः
खर्वकाणाम्
सप्तमी
खर्वके
खर्वकयोः
खर्वकेषु


अन्याः