खर्दित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खर्दित्री
खर्दित्र्यौ
खर्दित्र्यः
सम्बोधन
खर्दित्रि
खर्दित्र्यौ
खर्दित्र्यः
द्वितीया
खर्दित्रीम्
खर्दित्र्यौ
खर्दित्रीः
तृतीया
खर्दित्र्या
खर्दित्रीभ्याम्
खर्दित्रीभिः
चतुर्थी
खर्दित्र्यै
खर्दित्रीभ्याम्
खर्दित्रीभ्यः
पञ्चमी
खर्दित्र्याः
खर्दित्रीभ्याम्
खर्दित्रीभ्यः
षष्ठी
खर्दित्र्याः
खर्दित्र्योः
खर्दित्रीणाम्
सप्तमी
खर्दित्र्याम्
खर्दित्र्योः
खर्दित्रीषु
 
एक
द्वि
बहु
प्रथमा
खर्दित्री
खर्दित्र्यौ
खर्दित्र्यः
सम्बोधन
खर्दित्रि
खर्दित्र्यौ
खर्दित्र्यः
द्वितीया
खर्दित्रीम्
खर्दित्र्यौ
खर्दित्रीः
तृतीया
खर्दित्र्या
खर्दित्रीभ्याम्
खर्दित्रीभिः
चतुर्थी
खर्दित्र्यै
खर्दित्रीभ्याम्
खर्दित्रीभ्यः
पञ्चमी
खर्दित्र्याः
खर्दित्रीभ्याम्
खर्दित्रीभ्यः
षष्ठी
खर्दित्र्याः
खर्दित्र्योः
खर्दित्रीणाम्
सप्तमी
खर्दित्र्याम्
खर्दित्र्योः
खर्दित्रीषु


अन्याः