खर्दितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खर्दिता
खर्दितारौ
खर्दितारः
सम्बोधन
खर्दितः
खर्दितारौ
खर्दितारः
द्वितीया
खर्दितारम्
खर्दितारौ
खर्दितॄन्
तृतीया
खर्दित्रा
खर्दितृभ्याम्
खर्दितृभिः
चतुर्थी
खर्दित्रे
खर्दितृभ्याम्
खर्दितृभ्यः
पञ्चमी
खर्दितुः
खर्दितृभ्याम्
खर्दितृभ्यः
षष्ठी
खर्दितुः
खर्दित्रोः
खर्दितॄणाम्
सप्तमी
खर्दितरि
खर्दित्रोः
खर्दितृषु
 
एक
द्वि
बहु
प्रथमा
खर्दिता
खर्दितारौ
खर्दितारः
सम्बोधन
खर्दितः
खर्दितारौ
खर्दितारः
द्वितीया
खर्दितारम्
खर्दितारौ
खर्दितॄन्
तृतीया
खर्दित्रा
खर्दितृभ्याम्
खर्दितृभिः
चतुर्थी
खर्दित्रे
खर्दितृभ्याम्
खर्दितृभ्यः
पञ्चमी
खर्दितुः
खर्दितृभ्याम्
खर्दितृभ्यः
षष्ठी
खर्दितुः
खर्दित्रोः
खर्दितॄणाम्
सप्तमी
खर्दितरि
खर्दित्रोः
खर्दितृषु


अन्याः