खर्दितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खर्दितव्या
खर्दितव्ये
खर्दितव्याः
सम्बोधन
खर्दितव्ये
खर्दितव्ये
खर्दितव्याः
द्वितीया
खर्दितव्याम्
खर्दितव्ये
खर्दितव्याः
तृतीया
खर्दितव्यया
खर्दितव्याभ्याम्
खर्दितव्याभिः
चतुर्थी
खर्दितव्यायै
खर्दितव्याभ्याम्
खर्दितव्याभ्यः
पञ्चमी
खर्दितव्यायाः
खर्दितव्याभ्याम्
खर्दितव्याभ्यः
षष्ठी
खर्दितव्यायाः
खर्दितव्ययोः
खर्दितव्यानाम्
सप्तमी
खर्दितव्यायाम्
खर्दितव्ययोः
खर्दितव्यासु
 
एक
द्वि
बहु
प्रथमा
खर्दितव्या
खर्दितव्ये
खर्दितव्याः
सम्बोधन
खर्दितव्ये
खर्दितव्ये
खर्दितव्याः
द्वितीया
खर्दितव्याम्
खर्दितव्ये
खर्दितव्याः
तृतीया
खर्दितव्यया
खर्दितव्याभ्याम्
खर्दितव्याभिः
चतुर्थी
खर्दितव्यायै
खर्दितव्याभ्याम्
खर्दितव्याभ्यः
पञ्चमी
खर्दितव्यायाः
खर्दितव्याभ्याम्
खर्दितव्याभ्यः
षष्ठी
खर्दितव्यायाः
खर्दितव्ययोः
खर्दितव्यानाम्
सप्तमी
खर्दितव्यायाम्
खर्दितव्ययोः
खर्दितव्यासु


अन्याः