खर्दित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खर्दितः
खर्दितौ
खर्दिताः
सम्बोधन
खर्दित
खर्दितौ
खर्दिताः
द्वितीया
खर्दितम्
खर्दितौ
खर्दितान्
तृतीया
खर्दितेन
खर्दिताभ्याम्
खर्दितैः
चतुर्थी
खर्दिताय
खर्दिताभ्याम्
खर्दितेभ्यः
पञ्चमी
खर्दितात् / खर्दिताद्
खर्दिताभ्याम्
खर्दितेभ्यः
षष्ठी
खर्दितस्य
खर्दितयोः
खर्दितानाम्
सप्तमी
खर्दिते
खर्दितयोः
खर्दितेषु
 
एक
द्वि
बहु
प्रथमा
खर्दितः
खर्दितौ
खर्दिताः
सम्बोधन
खर्दित
खर्दितौ
खर्दिताः
द्वितीया
खर्दितम्
खर्दितौ
खर्दितान्
तृतीया
खर्दितेन
खर्दिताभ्याम्
खर्दितैः
चतुर्थी
खर्दिताय
खर्दिताभ्याम्
खर्दितेभ्यः
पञ्चमी
खर्दितात् / खर्दिताद्
खर्दिताभ्याम्
खर्दितेभ्यः
षष्ठी
खर्दितस्य
खर्दितयोः
खर्दितानाम्
सप्तमी
खर्दिते
खर्दितयोः
खर्दितेषु


अन्याः