खर्दत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खर्दन्
खर्दन्तौ
खर्दन्तः
सम्बोधन
खर्दन्
खर्दन्तौ
खर्दन्तः
द्वितीया
खर्दन्तम्
खर्दन्तौ
खर्दतः
तृतीया
खर्दता
खर्दद्भ्याम्
खर्दद्भिः
चतुर्थी
खर्दते
खर्दद्भ्याम्
खर्दद्भ्यः
पञ्चमी
खर्दतः
खर्दद्भ्याम्
खर्दद्भ्यः
षष्ठी
खर्दतः
खर्दतोः
खर्दताम्
सप्तमी
खर्दति
खर्दतोः
खर्दत्सु
 
एक
द्वि
बहु
प्रथमा
खर्दन्
खर्दन्तौ
खर्दन्तः
सम्बोधन
खर्दन्
खर्दन्तौ
खर्दन्तः
द्वितीया
खर्दन्तम्
खर्दन्तौ
खर्दतः
तृतीया
खर्दता
खर्दद्भ्याम्
खर्दद्भिः
चतुर्थी
खर्दते
खर्दद्भ्याम्
खर्दद्भ्यः
पञ्चमी
खर्दतः
खर्दद्भ्याम्
खर्दद्भ्यः
षष्ठी
खर्दतः
खर्दतोः
खर्दताम्
सप्तमी
खर्दति
खर्दतोः
खर्दत्सु


अन्याः