खर्जितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खर्जितव्यः
खर्जितव्यौ
खर्जितव्याः
सम्बोधन
खर्जितव्य
खर्जितव्यौ
खर्जितव्याः
द्वितीया
खर्जितव्यम्
खर्जितव्यौ
खर्जितव्यान्
तृतीया
खर्जितव्येन
खर्जितव्याभ्याम्
खर्जितव्यैः
चतुर्थी
खर्जितव्याय
खर्जितव्याभ्याम्
खर्जितव्येभ्यः
पञ्चमी
खर्जितव्यात् / खर्जितव्याद्
खर्जितव्याभ्याम्
खर्जितव्येभ्यः
षष्ठी
खर्जितव्यस्य
खर्जितव्ययोः
खर्जितव्यानाम्
सप्तमी
खर्जितव्ये
खर्जितव्ययोः
खर्जितव्येषु
 
एक
द्वि
बहु
प्रथमा
खर्जितव्यः
खर्जितव्यौ
खर्जितव्याः
सम्बोधन
खर्जितव्य
खर्जितव्यौ
खर्जितव्याः
द्वितीया
खर्जितव्यम्
खर्जितव्यौ
खर्जितव्यान्
तृतीया
खर्जितव्येन
खर्जितव्याभ्याम्
खर्जितव्यैः
चतुर्थी
खर्जितव्याय
खर्जितव्याभ्याम्
खर्जितव्येभ्यः
पञ्चमी
खर्जितव्यात् / खर्जितव्याद्
खर्जितव्याभ्याम्
खर्जितव्येभ्यः
षष्ठी
खर्जितव्यस्य
खर्जितव्ययोः
खर्जितव्यानाम्
सप्तमी
खर्जितव्ये
खर्जितव्ययोः
खर्जितव्येषु


अन्याः