खर्जत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खर्जन्
खर्जन्तौ
खर्जन्तः
सम्बोधन
खर्जन्
खर्जन्तौ
खर्जन्तः
द्वितीया
खर्जन्तम्
खर्जन्तौ
खर्जतः
तृतीया
खर्जता
खर्जद्भ्याम्
खर्जद्भिः
चतुर्थी
खर्जते
खर्जद्भ्याम्
खर्जद्भ्यः
पञ्चमी
खर्जतः
खर्जद्भ्याम्
खर्जद्भ्यः
षष्ठी
खर्जतः
खर्जतोः
खर्जताम्
सप्तमी
खर्जति
खर्जतोः
खर्जत्सु
 
एक
द्वि
बहु
प्रथमा
खर्जन्
खर्जन्तौ
खर्जन्तः
सम्बोधन
खर्जन्
खर्जन्तौ
खर्जन्तः
द्वितीया
खर्जन्तम्
खर्जन्तौ
खर्जतः
तृतीया
खर्जता
खर्जद्भ्याम्
खर्जद्भिः
चतुर्थी
खर्जते
खर्जद्भ्याम्
खर्जद्भ्यः
पञ्चमी
खर्जतः
खर्जद्भ्याम्
खर्जद्भ्यः
षष्ठी
खर्जतः
खर्जतोः
खर्जताम्
सप्तमी
खर्जति
खर्जतोः
खर्जत्सु


अन्याः