खरोष्ठी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खरोष्ठी
खरोष्ठ्यौ
खरोष्ठ्यः
सम्बोधन
खरोष्ठि
खरोष्ठ्यौ
खरोष्ठ्यः
द्वितीया
खरोष्ठीम्
खरोष्ठ्यौ
खरोष्ठीः
तृतीया
खरोष्ठ्या
खरोष्ठीभ्याम्
खरोष्ठीभिः
चतुर्थी
खरोष्ठ्यै
खरोष्ठीभ्याम्
खरोष्ठीभ्यः
पञ्चमी
खरोष्ठ्याः
खरोष्ठीभ्याम्
खरोष्ठीभ्यः
षष्ठी
खरोष्ठ्याः
खरोष्ठ्योः
खरोष्ठीनाम्
सप्तमी
खरोष्ठ्याम्
खरोष्ठ्योः
खरोष्ठीषु
 
एक
द्वि
बहु
प्रथमा
खरोष्ठी
खरोष्ठ्यौ
खरोष्ठ्यः
सम्बोधन
खरोष्ठि
खरोष्ठ्यौ
खरोष्ठ्यः
द्वितीया
खरोष्ठीम्
खरोष्ठ्यौ
खरोष्ठीः
तृतीया
खरोष्ठ्या
खरोष्ठीभ्याम्
खरोष्ठीभिः
चतुर्थी
खरोष्ठ्यै
खरोष्ठीभ्याम्
खरोष्ठीभ्यः
पञ्चमी
खरोष्ठ्याः
खरोष्ठीभ्याम्
खरोष्ठीभ्यः
षष्ठी
खरोष्ठ्याः
खरोष्ठ्योः
खरोष्ठीनाम्
सप्तमी
खरोष्ठ्याम्
खरोष्ठ्योः
खरोष्ठीषु