खनित्र शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खनित्रम्
खनित्रे
खनित्राणि
सम्बोधन
खनित्र
खनित्रे
खनित्राणि
द्वितीया
खनित्रम्
खनित्रे
खनित्राणि
तृतीया
खनित्रेण
खनित्राभ्याम्
खनित्रैः
चतुर्थी
खनित्राय
खनित्राभ्याम्
खनित्रेभ्यः
पञ्चमी
खनित्रात् / खनित्राद्
खनित्राभ्याम्
खनित्रेभ्यः
षष्ठी
खनित्रस्य
खनित्रयोः
खनित्राणाम्
सप्तमी
खनित्रे
खनित्रयोः
खनित्रेषु
 
एक
द्वि
बहु
प्रथमा
खनित्रम्
खनित्रे
खनित्राणि
सम्बोधन
खनित्र
खनित्रे
खनित्राणि
द्वितीया
खनित्रम्
खनित्रे
खनित्राणि
तृतीया
खनित्रेण
खनित्राभ्याम्
खनित्रैः
चतुर्थी
खनित्राय
खनित्राभ्याम्
खनित्रेभ्यः
पञ्चमी
खनित्रात् / खनित्राद्
खनित्राभ्याम्
खनित्रेभ्यः
षष्ठी
खनित्रस्य
खनित्रयोः
खनित्राणाम्
सप्तमी
खनित्रे
खनित्रयोः
खनित्रेषु


अन्याः