खनितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खनितव्यः
खनितव्यौ
खनितव्याः
सम्बोधन
खनितव्य
खनितव्यौ
खनितव्याः
द्वितीया
खनितव्यम्
खनितव्यौ
खनितव्यान्
तृतीया
खनितव्येन
खनितव्याभ्याम्
खनितव्यैः
चतुर्थी
खनितव्याय
खनितव्याभ्याम्
खनितव्येभ्यः
पञ्चमी
खनितव्यात् / खनितव्याद्
खनितव्याभ्याम्
खनितव्येभ्यः
षष्ठी
खनितव्यस्य
खनितव्ययोः
खनितव्यानाम्
सप्तमी
खनितव्ये
खनितव्ययोः
खनितव्येषु
 
एक
द्वि
बहु
प्रथमा
खनितव्यः
खनितव्यौ
खनितव्याः
सम्बोधन
खनितव्य
खनितव्यौ
खनितव्याः
द्वितीया
खनितव्यम्
खनितव्यौ
खनितव्यान्
तृतीया
खनितव्येन
खनितव्याभ्याम्
खनितव्यैः
चतुर्थी
खनितव्याय
खनितव्याभ्याम्
खनितव्येभ्यः
पञ्चमी
खनितव्यात् / खनितव्याद्
खनितव्याभ्याम्
खनितव्येभ्यः
षष्ठी
खनितव्यस्य
खनितव्ययोः
खनितव्यानाम्
सप्तमी
खनितव्ये
खनितव्ययोः
खनितव्येषु


अन्याः