खनमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खनमानः
खनमानौ
खनमानाः
सम्बोधन
खनमान
खनमानौ
खनमानाः
द्वितीया
खनमानम्
खनमानौ
खनमानान्
तृतीया
खनमानेन
खनमानाभ्याम्
खनमानैः
चतुर्थी
खनमानाय
खनमानाभ्याम्
खनमानेभ्यः
पञ्चमी
खनमानात् / खनमानाद्
खनमानाभ्याम्
खनमानेभ्यः
षष्ठी
खनमानस्य
खनमानयोः
खनमानानाम्
सप्तमी
खनमाने
खनमानयोः
खनमानेषु
 
एक
द्वि
बहु
प्रथमा
खनमानः
खनमानौ
खनमानाः
सम्बोधन
खनमान
खनमानौ
खनमानाः
द्वितीया
खनमानम्
खनमानौ
खनमानान्
तृतीया
खनमानेन
खनमानाभ्याम्
खनमानैः
चतुर्थी
खनमानाय
खनमानाभ्याम्
खनमानेभ्यः
पञ्चमी
खनमानात् / खनमानाद्
खनमानाभ्याम्
खनमानेभ्यः
षष्ठी
खनमानस्य
खनमानयोः
खनमानानाम्
सप्तमी
खनमाने
खनमानयोः
खनमानेषु


अन्याः