खनत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खनन्
खनन्तौ
खनन्तः
सम्बोधन
खनन्
खनन्तौ
खनन्तः
द्वितीया
खनन्तम्
खनन्तौ
खनतः
तृतीया
खनता
खनद्भ्याम्
खनद्भिः
चतुर्थी
खनते
खनद्भ्याम्
खनद्भ्यः
पञ्चमी
खनतः
खनद्भ्याम्
खनद्भ्यः
षष्ठी
खनतः
खनतोः
खनताम्
सप्तमी
खनति
खनतोः
खनत्सु
 
एक
द्वि
बहु
प्रथमा
खनन्
खनन्तौ
खनन्तः
सम्बोधन
खनन्
खनन्तौ
खनन्तः
द्वितीया
खनन्तम्
खनन्तौ
खनतः
तृतीया
खनता
खनद्भ्याम्
खनद्भिः
चतुर्थी
खनते
खनद्भ्याम्
खनद्भ्यः
पञ्चमी
खनतः
खनद्भ्याम्
खनद्भ्यः
षष्ठी
खनतः
खनतोः
खनताम्
सप्तमी
खनति
खनतोः
खनत्सु


अन्याः