खदूरक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खदूरकः
खदूरकौ
खदूरकाः
सम्बोधन
खदूरक
खदूरकौ
खदूरकाः
द्वितीया
खदूरकम्
खदूरकौ
खदूरकान्
तृतीया
खदूरकेण
खदूरकाभ्याम्
खदूरकैः
चतुर्थी
खदूरकाय
खदूरकाभ्याम्
खदूरकेभ्यः
पञ्चमी
खदूरकात् / खदूरकाद्
खदूरकाभ्याम्
खदूरकेभ्यः
षष्ठी
खदूरकस्य
खदूरकयोः
खदूरकाणाम्
सप्तमी
खदूरके
खदूरकयोः
खदूरकेषु
 
एक
द्वि
बहु
प्रथमा
खदूरकः
खदूरकौ
खदूरकाः
सम्बोधन
खदूरक
खदूरकौ
खदूरकाः
द्वितीया
खदूरकम्
खदूरकौ
खदूरकान्
तृतीया
खदूरकेण
खदूरकाभ्याम्
खदूरकैः
चतुर्थी
खदूरकाय
खदूरकाभ्याम्
खदूरकेभ्यः
पञ्चमी
खदूरकात् / खदूरकाद्
खदूरकाभ्याम्
खदूरकेभ्यः
षष्ठी
खदूरकस्य
खदूरकयोः
खदूरकाणाम्
सप्तमी
खदूरके
खदूरकयोः
खदूरकेषु