खदनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खदनीयः
खदनीयौ
खदनीयाः
सम्बोधन
खदनीय
खदनीयौ
खदनीयाः
द्वितीया
खदनीयम्
खदनीयौ
खदनीयान्
तृतीया
खदनीयेन
खदनीयाभ्याम्
खदनीयैः
चतुर्थी
खदनीयाय
खदनीयाभ्याम्
खदनीयेभ्यः
पञ्चमी
खदनीयात् / खदनीयाद्
खदनीयाभ्याम्
खदनीयेभ्यः
षष्ठी
खदनीयस्य
खदनीययोः
खदनीयानाम्
सप्तमी
खदनीये
खदनीययोः
खदनीयेषु
 
एक
द्वि
बहु
प्रथमा
खदनीयः
खदनीयौ
खदनीयाः
सम्बोधन
खदनीय
खदनीयौ
खदनीयाः
द्वितीया
खदनीयम्
खदनीयौ
खदनीयान्
तृतीया
खदनीयेन
खदनीयाभ्याम्
खदनीयैः
चतुर्थी
खदनीयाय
खदनीयाभ्याम्
खदनीयेभ्यः
पञ्चमी
खदनीयात् / खदनीयाद्
खदनीयाभ्याम्
खदनीयेभ्यः
षष्ठी
खदनीयस्य
खदनीययोः
खदनीयानाम्
सप्तमी
खदनीये
खदनीययोः
खदनीयेषु


अन्याः