खण्डीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खण्डीया
खण्डीये
खण्डीयाः
सम्बोधन
खण्डीये
खण्डीये
खण्डीयाः
द्वितीया
खण्डीयाम्
खण्डीये
खण्डीयाः
तृतीया
खण्डीयया
खण्डीयाभ्याम्
खण्डीयाभिः
चतुर्थी
खण्डीयायै
खण्डीयाभ्याम्
खण्डीयाभ्यः
पञ्चमी
खण्डीयायाः
खण्डीयाभ्याम्
खण्डीयाभ्यः
षष्ठी
खण्डीयायाः
खण्डीययोः
खण्डीयानाम्
सप्तमी
खण्डीयायाम्
खण्डीययोः
खण्डीयासु
 
एक
द्वि
बहु
प्रथमा
खण्डीया
खण्डीये
खण्डीयाः
सम्बोधन
खण्डीये
खण्डीये
खण्डीयाः
द्वितीया
खण्डीयाम्
खण्डीये
खण्डीयाः
तृतीया
खण्डीयया
खण्डीयाभ्याम्
खण्डीयाभिः
चतुर्थी
खण्डीयायै
खण्डीयाभ्याम्
खण्डीयाभ्यः
पञ्चमी
खण्डीयायाः
खण्डीयाभ्याम्
खण्डीयाभ्यः
षष्ठी
खण्डीयायाः
खण्डीययोः
खण्डीयानाम्
सप्तमी
खण्डीयायाम्
खण्डीययोः
खण्डीयासु


अन्याः