खण्डित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खण्डितः
खण्डितौ
खण्डिताः
सम्बोधन
खण्डित
खण्डितौ
खण्डिताः
द्वितीया
खण्डितम्
खण्डितौ
खण्डितान्
तृतीया
खण्डितेन
खण्डिताभ्याम्
खण्डितैः
चतुर्थी
खण्डिताय
खण्डिताभ्याम्
खण्डितेभ्यः
पञ्चमी
खण्डितात् / खण्डिताद्
खण्डिताभ्याम्
खण्डितेभ्यः
षष्ठी
खण्डितस्य
खण्डितयोः
खण्डितानाम्
सप्तमी
खण्डिते
खण्डितयोः
खण्डितेषु
 
एक
द्वि
बहु
प्रथमा
खण्डितः
खण्डितौ
खण्डिताः
सम्बोधन
खण्डित
खण्डितौ
खण्डिताः
द्वितीया
खण्डितम्
खण्डितौ
खण्डितान्
तृतीया
खण्डितेन
खण्डिताभ्याम्
खण्डितैः
चतुर्थी
खण्डिताय
खण्डिताभ्याम्
खण्डितेभ्यः
पञ्चमी
खण्डितात् / खण्डिताद्
खण्डिताभ्याम्
खण्डितेभ्यः
षष्ठी
खण्डितस्य
खण्डितयोः
खण्डितानाम्
सप्तमी
खण्डिते
खण्डितयोः
खण्डितेषु


अन्याः