खण्डयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खण्डयितव्यः
खण्डयितव्यौ
खण्डयितव्याः
सम्बोधन
खण्डयितव्य
खण्डयितव्यौ
खण्डयितव्याः
द्वितीया
खण्डयितव्यम्
खण्डयितव्यौ
खण्डयितव्यान्
तृतीया
खण्डयितव्येन
खण्डयितव्याभ्याम्
खण्डयितव्यैः
चतुर्थी
खण्डयितव्याय
खण्डयितव्याभ्याम्
खण्डयितव्येभ्यः
पञ्चमी
खण्डयितव्यात् / खण्डयितव्याद्
खण्डयितव्याभ्याम्
खण्डयितव्येभ्यः
षष्ठी
खण्डयितव्यस्य
खण्डयितव्ययोः
खण्डयितव्यानाम्
सप्तमी
खण्डयितव्ये
खण्डयितव्ययोः
खण्डयितव्येषु
 
एक
द्वि
बहु
प्रथमा
खण्डयितव्यः
खण्डयितव्यौ
खण्डयितव्याः
सम्बोधन
खण्डयितव्य
खण्डयितव्यौ
खण्डयितव्याः
द्वितीया
खण्डयितव्यम्
खण्डयितव्यौ
खण्डयितव्यान्
तृतीया
खण्डयितव्येन
खण्डयितव्याभ्याम्
खण्डयितव्यैः
चतुर्थी
खण्डयितव्याय
खण्डयितव्याभ्याम्
खण्डयितव्येभ्यः
पञ्चमी
खण्डयितव्यात् / खण्डयितव्याद्
खण्डयितव्याभ्याम्
खण्डयितव्येभ्यः
षष्ठी
खण्डयितव्यस्य
खण्डयितव्ययोः
खण्डयितव्यानाम्
सप्तमी
खण्डयितव्ये
खण्डयितव्ययोः
खण्डयितव्येषु


अन्याः