खण्डनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खण्डनीयः
खण्डनीयौ
खण्डनीयाः
सम्बोधन
खण्डनीय
खण्डनीयौ
खण्डनीयाः
द्वितीया
खण्डनीयम्
खण्डनीयौ
खण्डनीयान्
तृतीया
खण्डनीयेन
खण्डनीयाभ्याम्
खण्डनीयैः
चतुर्थी
खण्डनीयाय
खण्डनीयाभ्याम्
खण्डनीयेभ्यः
पञ्चमी
खण्डनीयात् / खण्डनीयाद्
खण्डनीयाभ्याम्
खण्डनीयेभ्यः
षष्ठी
खण्डनीयस्य
खण्डनीययोः
खण्डनीयानाम्
सप्तमी
खण्डनीये
खण्डनीययोः
खण्डनीयेषु
 
एक
द्वि
बहु
प्रथमा
खण्डनीयः
खण्डनीयौ
खण्डनीयाः
सम्बोधन
खण्डनीय
खण्डनीयौ
खण्डनीयाः
द्वितीया
खण्डनीयम्
खण्डनीयौ
खण्डनीयान्
तृतीया
खण्डनीयेन
खण्डनीयाभ्याम्
खण्डनीयैः
चतुर्थी
खण्डनीयाय
खण्डनीयाभ्याम्
खण्डनीयेभ्यः
पञ्चमी
खण्डनीयात् / खण्डनीयाद्
खण्डनीयाभ्याम्
खण्डनीयेभ्यः
षष्ठी
खण्डनीयस्य
खण्डनीययोः
खण्डनीयानाम्
सप्तमी
खण्डनीये
खण्डनीययोः
खण्डनीयेषु


अन्याः