खट्टयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खट्टयितव्यः
खट्टयितव्यौ
खट्टयितव्याः
सम्बोधन
खट्टयितव्य
खट्टयितव्यौ
खट्टयितव्याः
द्वितीया
खट्टयितव्यम्
खट्टयितव्यौ
खट्टयितव्यान्
तृतीया
खट्टयितव्येन
खट्टयितव्याभ्याम्
खट्टयितव्यैः
चतुर्थी
खट्टयितव्याय
खट्टयितव्याभ्याम्
खट्टयितव्येभ्यः
पञ्चमी
खट्टयितव्यात् / खट्टयितव्याद्
खट्टयितव्याभ्याम्
खट्टयितव्येभ्यः
षष्ठी
खट्टयितव्यस्य
खट्टयितव्ययोः
खट्टयितव्यानाम्
सप्तमी
खट्टयितव्ये
खट्टयितव्ययोः
खट्टयितव्येषु
 
एक
द्वि
बहु
प्रथमा
खट्टयितव्यः
खट्टयितव्यौ
खट्टयितव्याः
सम्बोधन
खट्टयितव्य
खट्टयितव्यौ
खट्टयितव्याः
द्वितीया
खट्टयितव्यम्
खट्टयितव्यौ
खट्टयितव्यान्
तृतीया
खट्टयितव्येन
खट्टयितव्याभ्याम्
खट्टयितव्यैः
चतुर्थी
खट्टयितव्याय
खट्टयितव्याभ्याम्
खट्टयितव्येभ्यः
पञ्चमी
खट्टयितव्यात् / खट्टयितव्याद्
खट्टयितव्याभ्याम्
खट्टयितव्येभ्यः
षष्ठी
खट्टयितव्यस्य
खट्टयितव्ययोः
खट्टयितव्यानाम्
सप्तमी
खट्टयितव्ये
खट्टयितव्ययोः
खट्टयितव्येषु


अन्याः