खटितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खटितव्यः
खटितव्यौ
खटितव्याः
सम्बोधन
खटितव्य
खटितव्यौ
खटितव्याः
द्वितीया
खटितव्यम्
खटितव्यौ
खटितव्यान्
तृतीया
खटितव्येन
खटितव्याभ्याम्
खटितव्यैः
चतुर्थी
खटितव्याय
खटितव्याभ्याम्
खटितव्येभ्यः
पञ्चमी
खटितव्यात् / खटितव्याद्
खटितव्याभ्याम्
खटितव्येभ्यः
षष्ठी
खटितव्यस्य
खटितव्ययोः
खटितव्यानाम्
सप्तमी
खटितव्ये
खटितव्ययोः
खटितव्येषु
 
एक
द्वि
बहु
प्रथमा
खटितव्यः
खटितव्यौ
खटितव्याः
सम्बोधन
खटितव्य
खटितव्यौ
खटितव्याः
द्वितीया
खटितव्यम्
खटितव्यौ
खटितव्यान्
तृतीया
खटितव्येन
खटितव्याभ्याम्
खटितव्यैः
चतुर्थी
खटितव्याय
खटितव्याभ्याम्
खटितव्येभ्यः
पञ्चमी
खटितव्यात् / खटितव्याद्
खटितव्याभ्याम्
खटितव्येभ्यः
षष्ठी
खटितव्यस्य
खटितव्ययोः
खटितव्यानाम्
सप्तमी
खटितव्ये
खटितव्ययोः
खटितव्येषु


अन्याः