खञ्जन शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खञ्जनः
खञ्जनौ
खञ्जनाः
सम्बोधन
खञ्जन
खञ्जनौ
खञ्जनाः
द्वितीया
खञ्जनम्
खञ्जनौ
खञ्जनान्
तृतीया
खञ्जनेन
खञ्जनाभ्याम्
खञ्जनैः
चतुर्थी
खञ्जनाय
खञ्जनाभ्याम्
खञ्जनेभ्यः
पञ्चमी
खञ्जनात् / खञ्जनाद्
खञ्जनाभ्याम्
खञ्जनेभ्यः
षष्ठी
खञ्जनस्य
खञ्जनयोः
खञ्जनानाम्
सप्तमी
खञ्जने
खञ्जनयोः
खञ्जनेषु
 
एक
द्वि
बहु
प्रथमा
खञ्जनः
खञ्जनौ
खञ्जनाः
सम्बोधन
खञ्जन
खञ्जनौ
खञ्जनाः
द्वितीया
खञ्जनम्
खञ्जनौ
खञ्जनान्
तृतीया
खञ्जनेन
खञ्जनाभ्याम्
खञ्जनैः
चतुर्थी
खञ्जनाय
खञ्जनाभ्याम्
खञ्जनेभ्यः
पञ्चमी
खञ्जनात् / खञ्जनाद्
खञ्जनाभ्याम्
खञ्जनेभ्यः
षष्ठी
खञ्जनस्य
खञ्जनयोः
खञ्जनानाम्
सप्तमी
खञ्जने
खञ्जनयोः
खञ्जनेषु


अन्याः