खञ्जत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खञ्जन्
खञ्जन्तौ
खञ्जन्तः
सम्बोधन
खञ्जन्
खञ्जन्तौ
खञ्जन्तः
द्वितीया
खञ्जन्तम्
खञ्जन्तौ
खञ्जतः
तृतीया
खञ्जता
खञ्जद्भ्याम्
खञ्जद्भिः
चतुर्थी
खञ्जते
खञ्जद्भ्याम्
खञ्जद्भ्यः
पञ्चमी
खञ्जतः
खञ्जद्भ्याम्
खञ्जद्भ्यः
षष्ठी
खञ्जतः
खञ्जतोः
खञ्जताम्
सप्तमी
खञ्जति
खञ्जतोः
खञ्जत्सु
 
एक
द्वि
बहु
प्रथमा
खञ्जन्
खञ्जन्तौ
खञ्जन्तः
सम्बोधन
खञ्जन्
खञ्जन्तौ
खञ्जन्तः
द्वितीया
खञ्जन्तम्
खञ्जन्तौ
खञ्जतः
तृतीया
खञ्जता
खञ्जद्भ्याम्
खञ्जद्भिः
चतुर्थी
खञ्जते
खञ्जद्भ्याम्
खञ्जद्भ्यः
पञ्चमी
खञ्जतः
खञ्जद्भ्याम्
खञ्जद्भ्यः
षष्ठी
खञ्जतः
खञ्जतोः
खञ्जताम्
सप्तमी
खञ्जति
खञ्जतोः
खञ्जत्सु


अन्याः