खजनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खजनीयः
खजनीयौ
खजनीयाः
सम्बोधन
खजनीय
खजनीयौ
खजनीयाः
द्वितीया
खजनीयम्
खजनीयौ
खजनीयान्
तृतीया
खजनीयेन
खजनीयाभ्याम्
खजनीयैः
चतुर्थी
खजनीयाय
खजनीयाभ्याम्
खजनीयेभ्यः
पञ्चमी
खजनीयात् / खजनीयाद्
खजनीयाभ्याम्
खजनीयेभ्यः
षष्ठी
खजनीयस्य
खजनीययोः
खजनीयानाम्
सप्तमी
खजनीये
खजनीययोः
खजनीयेषु
 
एक
द्वि
बहु
प्रथमा
खजनीयः
खजनीयौ
खजनीयाः
सम्बोधन
खजनीय
खजनीयौ
खजनीयाः
द्वितीया
खजनीयम्
खजनीयौ
खजनीयान्
तृतीया
खजनीयेन
खजनीयाभ्याम्
खजनीयैः
चतुर्थी
खजनीयाय
खजनीयाभ्याम्
खजनीयेभ्यः
पञ्चमी
खजनीयात् / खजनीयाद्
खजनीयाभ्याम्
खजनीयेभ्यः
षष्ठी
खजनीयस्य
खजनीययोः
खजनीयानाम्
सप्तमी
खजनीये
खजनीययोः
खजनीयेषु


अन्याः