खजत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खजन्
खजन्तौ
खजन्तः
सम्बोधन
खजन्
खजन्तौ
खजन्तः
द्वितीया
खजन्तम्
खजन्तौ
खजतः
तृतीया
खजता
खजद्भ्याम्
खजद्भिः
चतुर्थी
खजते
खजद्भ्याम्
खजद्भ्यः
पञ्चमी
खजतः
खजद्भ्याम्
खजद्भ्यः
षष्ठी
खजतः
खजतोः
खजताम्
सप्तमी
खजति
खजतोः
खजत्सु
 
एक
द्वि
बहु
प्रथमा
खजन्
खजन्तौ
खजन्तः
सम्बोधन
खजन्
खजन्तौ
खजन्तः
द्वितीया
खजन्तम्
खजन्तौ
खजतः
तृतीया
खजता
खजद्भ्याम्
खजद्भिः
चतुर्थी
खजते
खजद्भ्याम्
खजद्भ्यः
पञ्चमी
खजतः
खजद्भ्याम्
खजद्भ्यः
षष्ठी
खजतः
खजतोः
खजताम्
सप्तमी
खजति
खजतोः
खजत्सु


अन्याः