खचितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खचितव्यः
खचितव्यौ
खचितव्याः
सम्बोधन
खचितव्य
खचितव्यौ
खचितव्याः
द्वितीया
खचितव्यम्
खचितव्यौ
खचितव्यान्
तृतीया
खचितव्येन
खचितव्याभ्याम्
खचितव्यैः
चतुर्थी
खचितव्याय
खचितव्याभ्याम्
खचितव्येभ्यः
पञ्चमी
खचितव्यात् / खचितव्याद्
खचितव्याभ्याम्
खचितव्येभ्यः
षष्ठी
खचितव्यस्य
खचितव्ययोः
खचितव्यानाम्
सप्तमी
खचितव्ये
खचितव्ययोः
खचितव्येषु
 
एक
द्वि
बहु
प्रथमा
खचितव्यः
खचितव्यौ
खचितव्याः
सम्बोधन
खचितव्य
खचितव्यौ
खचितव्याः
द्वितीया
खचितव्यम्
खचितव्यौ
खचितव्यान्
तृतीया
खचितव्येन
खचितव्याभ्याम्
खचितव्यैः
चतुर्थी
खचितव्याय
खचितव्याभ्याम्
खचितव्येभ्यः
पञ्चमी
खचितव्यात् / खचितव्याद्
खचितव्याभ्याम्
खचितव्येभ्यः
षष्ठी
खचितव्यस्य
खचितव्ययोः
खचितव्यानाम्
सप्तमी
खचितव्ये
खचितव्ययोः
खचितव्येषु


अन्याः