खचित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खचितः
खचितौ
खचिताः
सम्बोधन
खचित
खचितौ
खचिताः
द्वितीया
खचितम्
खचितौ
खचितान्
तृतीया
खचितेन
खचिताभ्याम्
खचितैः
चतुर्थी
खचिताय
खचिताभ्याम्
खचितेभ्यः
पञ्चमी
खचितात् / खचिताद्
खचिताभ्याम्
खचितेभ्यः
षष्ठी
खचितस्य
खचितयोः
खचितानाम्
सप्तमी
खचिते
खचितयोः
खचितेषु
 
एक
द्वि
बहु
प्रथमा
खचितः
खचितौ
खचिताः
सम्बोधन
खचित
खचितौ
खचिताः
द्वितीया
खचितम्
खचितौ
खचितान्
तृतीया
खचितेन
खचिताभ्याम्
खचितैः
चतुर्थी
खचिताय
खचिताभ्याम्
खचितेभ्यः
पञ्चमी
खचितात् / खचिताद्
खचिताभ्याम्
खचितेभ्यः
षष्ठी
खचितस्य
खचितयोः
खचितानाम्
सप्तमी
खचिते
खचितयोः
खचितेषु


अन्याः