कॢप्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कॢप्तः
कॢप्तौ
कॢप्ताः
सम्बोधन
कॢप्त
कॢप्तौ
कॢप्ताः
द्वितीया
कॢप्तम्
कॢप्तौ
कॢप्तान्
तृतीया
कॢप्तेन
कॢप्ताभ्याम्
कॢप्तैः
चतुर्थी
कॢप्ताय
कॢप्ताभ्याम्
कॢप्तेभ्यः
पञ्चमी
कॢप्तात् / कॢप्ताद्
कॢप्ताभ्याम्
कॢप्तेभ्यः
षष्ठी
कॢप्तस्य
कॢप्तयोः
कॢप्तानाम्
सप्तमी
कॢप्ते
कॢप्तयोः
कॢप्तेषु
 
एक
द्वि
बहु
प्रथमा
कॢप्तः
कॢप्तौ
कॢप्ताः
सम्बोधन
कॢप्त
कॢप्तौ
कॢप्ताः
द्वितीया
कॢप्तम्
कॢप्तौ
कॢप्तान्
तृतीया
कॢप्तेन
कॢप्ताभ्याम्
कॢप्तैः
चतुर्थी
कॢप्ताय
कॢप्ताभ्याम्
कॢप्तेभ्यः
पञ्चमी
कॢप्तात् / कॢप्ताद्
कॢप्ताभ्याम्
कॢप्तेभ्यः
षष्ठी
कॢप्तस्य
कॢप्तयोः
कॢप्तानाम्
सप्तमी
कॢप्ते
कॢप्तयोः
कॢप्तेषु


अन्याः