क्ष्वेलनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्ष्वेलनीयः
क्ष्वेलनीयौ
क्ष्वेलनीयाः
सम्बोधन
क्ष्वेलनीय
क्ष्वेलनीयौ
क्ष्वेलनीयाः
द्वितीया
क्ष्वेलनीयम्
क्ष्वेलनीयौ
क्ष्वेलनीयान्
तृतीया
क्ष्वेलनीयेन
क्ष्वेलनीयाभ्याम्
क्ष्वेलनीयैः
चतुर्थी
क्ष्वेलनीयाय
क्ष्वेलनीयाभ्याम्
क्ष्वेलनीयेभ्यः
पञ्चमी
क्ष्वेलनीयात् / क्ष्वेलनीयाद्
क्ष्वेलनीयाभ्याम्
क्ष्वेलनीयेभ्यः
षष्ठी
क्ष्वेलनीयस्य
क्ष्वेलनीययोः
क्ष्वेलनीयानाम्
सप्तमी
क्ष्वेलनीये
क्ष्वेलनीययोः
क्ष्वेलनीयेषु
 
एक
द्वि
बहु
प्रथमा
क्ष्वेलनीयः
क्ष्वेलनीयौ
क्ष्वेलनीयाः
सम्बोधन
क्ष्वेलनीय
क्ष्वेलनीयौ
क्ष्वेलनीयाः
द्वितीया
क्ष्वेलनीयम्
क्ष्वेलनीयौ
क्ष्वेलनीयान्
तृतीया
क्ष्वेलनीयेन
क्ष्वेलनीयाभ्याम्
क्ष्वेलनीयैः
चतुर्थी
क्ष्वेलनीयाय
क्ष्वेलनीयाभ्याम्
क्ष्वेलनीयेभ्यः
पञ्चमी
क्ष्वेलनीयात् / क्ष्वेलनीयाद्
क्ष्वेलनीयाभ्याम्
क्ष्वेलनीयेभ्यः
षष्ठी
क्ष्वेलनीयस्य
क्ष्वेलनीययोः
क्ष्वेलनीयानाम्
सप्तमी
क्ष्वेलनीये
क्ष्वेलनीययोः
क्ष्वेलनीयेषु


अन्याः